Declension table of samprapuṣpitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprapuṣpitam | samprapuṣpite | samprapuṣpitāni |
Vocative | samprapuṣpita | samprapuṣpite | samprapuṣpitāni |
Accusative | samprapuṣpitam | samprapuṣpite | samprapuṣpitāni |
Instrumental | samprapuṣpitena | samprapuṣpitābhyām | samprapuṣpitaiḥ |
Dative | samprapuṣpitāya | samprapuṣpitābhyām | samprapuṣpitebhyaḥ |
Ablative | samprapuṣpitāt | samprapuṣpitābhyām | samprapuṣpitebhyaḥ |
Genitive | samprapuṣpitasya | samprapuṣpitayoḥ | samprapuṣpitānām |
Locative | samprapuṣpite | samprapuṣpitayoḥ | samprapuṣpiteṣu |