Declension table of samprapīḍitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprapīḍitam | samprapīḍite | samprapīḍitāni |
Vocative | samprapīḍita | samprapīḍite | samprapīḍitāni |
Accusative | samprapīḍitam | samprapīḍite | samprapīḍitāni |
Instrumental | samprapīḍitena | samprapīḍitābhyām | samprapīḍitaiḥ |
Dative | samprapīḍitāya | samprapīḍitābhyām | samprapīḍitebhyaḥ |
Ablative | samprapīḍitāt | samprapīḍitābhyām | samprapīḍitebhyaḥ |
Genitive | samprapīḍitasya | samprapīḍitayoḥ | samprapīḍitānām |
Locative | samprapīḍite | samprapīḍitayoḥ | samprapīḍiteṣu |