Declension table of ?samprapīḍita

Deva

NeuterSingularDualPlural
Nominativesamprapīḍitam samprapīḍite samprapīḍitāni
Vocativesamprapīḍita samprapīḍite samprapīḍitāni
Accusativesamprapīḍitam samprapīḍite samprapīḍitāni
Instrumentalsamprapīḍitena samprapīḍitābhyām samprapīḍitaiḥ
Dativesamprapīḍitāya samprapīḍitābhyām samprapīḍitebhyaḥ
Ablativesamprapīḍitāt samprapīḍitābhyām samprapīḍitebhyaḥ
Genitivesamprapīḍitasya samprapīḍitayoḥ samprapīḍitānām
Locativesamprapīḍite samprapīḍitayoḥ samprapīḍiteṣu

Compound samprapīḍita -

Adverb -samprapīḍitam -samprapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria