Declension table of samprapīḍita

Deva

MasculineSingularDualPlural
Nominativesamprapīḍitaḥ samprapīḍitau samprapīḍitāḥ
Vocativesamprapīḍita samprapīḍitau samprapīḍitāḥ
Accusativesamprapīḍitam samprapīḍitau samprapīḍitān
Instrumentalsamprapīḍitena samprapīḍitābhyām samprapīḍitaiḥ
Dativesamprapīḍitāya samprapīḍitābhyām samprapīḍitebhyaḥ
Ablativesamprapīḍitāt samprapīḍitābhyām samprapīḍitebhyaḥ
Genitivesamprapīḍitasya samprapīḍitayoḥ samprapīḍitānām
Locativesamprapīḍite samprapīḍitayoḥ samprapīḍiteṣu

Compound samprapīḍita -

Adverb -samprapīḍitam -samprapīḍitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria