Declension table of ?sampranaṣṭā

Deva

FeminineSingularDualPlural
Nominativesampranaṣṭā sampranaṣṭe sampranaṣṭāḥ
Vocativesampranaṣṭe sampranaṣṭe sampranaṣṭāḥ
Accusativesampranaṣṭām sampranaṣṭe sampranaṣṭāḥ
Instrumentalsampranaṣṭayā sampranaṣṭābhyām sampranaṣṭābhiḥ
Dativesampranaṣṭāyai sampranaṣṭābhyām sampranaṣṭābhyaḥ
Ablativesampranaṣṭāyāḥ sampranaṣṭābhyām sampranaṣṭābhyaḥ
Genitivesampranaṣṭāyāḥ sampranaṣṭayoḥ sampranaṣṭānām
Locativesampranaṣṭāyām sampranaṣṭayoḥ sampranaṣṭāsu

Adverb -sampranaṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria