Declension table of ?sampranaṣṭa

Deva

NeuterSingularDualPlural
Nominativesampranaṣṭam sampranaṣṭe sampranaṣṭāni
Vocativesampranaṣṭa sampranaṣṭe sampranaṣṭāni
Accusativesampranaṣṭam sampranaṣṭe sampranaṣṭāni
Instrumentalsampranaṣṭena sampranaṣṭābhyām sampranaṣṭaiḥ
Dativesampranaṣṭāya sampranaṣṭābhyām sampranaṣṭebhyaḥ
Ablativesampranaṣṭāt sampranaṣṭābhyām sampranaṣṭebhyaḥ
Genitivesampranaṣṭasya sampranaṣṭayoḥ sampranaṣṭānām
Locativesampranaṣṭe sampranaṣṭayoḥ sampranaṣṭeṣu

Compound sampranaṣṭa -

Adverb -sampranaṣṭam -sampranaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria