Declension table of sampranaṣṭaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampranaṣṭam | sampranaṣṭe | sampranaṣṭāni |
Vocative | sampranaṣṭa | sampranaṣṭe | sampranaṣṭāni |
Accusative | sampranaṣṭam | sampranaṣṭe | sampranaṣṭāni |
Instrumental | sampranaṣṭena | sampranaṣṭābhyām | sampranaṣṭaiḥ |
Dative | sampranaṣṭāya | sampranaṣṭābhyām | sampranaṣṭebhyaḥ |
Ablative | sampranaṣṭāt | sampranaṣṭābhyām | sampranaṣṭebhyaḥ |
Genitive | sampranaṣṭasya | sampranaṣṭayoḥ | sampranaṣṭānām |
Locative | sampranaṣṭe | sampranaṣṭayoḥ | sampranaṣṭeṣu |