Declension table of sampranaṣṭa

Deva

MasculineSingularDualPlural
Nominativesampranaṣṭaḥ sampranaṣṭau sampranaṣṭāḥ
Vocativesampranaṣṭa sampranaṣṭau sampranaṣṭāḥ
Accusativesampranaṣṭam sampranaṣṭau sampranaṣṭān
Instrumentalsampranaṣṭena sampranaṣṭābhyām sampranaṣṭaiḥ
Dativesampranaṣṭāya sampranaṣṭābhyām sampranaṣṭebhyaḥ
Ablativesampranaṣṭāt sampranaṣṭābhyām sampranaṣṭebhyaḥ
Genitivesampranaṣṭasya sampranaṣṭayoḥ sampranaṣṭānām
Locativesampranaṣṭe sampranaṣṭayoḥ sampranaṣṭeṣu

Compound sampranaṣṭa -

Adverb -sampranaṣṭam -sampranaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria