Declension table of ?sampranṛttā

Deva

FeminineSingularDualPlural
Nominativesampranṛttā sampranṛtte sampranṛttāḥ
Vocativesampranṛtte sampranṛtte sampranṛttāḥ
Accusativesampranṛttām sampranṛtte sampranṛttāḥ
Instrumentalsampranṛttayā sampranṛttābhyām sampranṛttābhiḥ
Dativesampranṛttāyai sampranṛttābhyām sampranṛttābhyaḥ
Ablativesampranṛttāyāḥ sampranṛttābhyām sampranṛttābhyaḥ
Genitivesampranṛttāyāḥ sampranṛttayoḥ sampranṛttānām
Locativesampranṛttāyām sampranṛttayoḥ sampranṛttāsu

Adverb -sampranṛttam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria