Declension table of ?sampranṛtta

Deva

NeuterSingularDualPlural
Nominativesampranṛttam sampranṛtte sampranṛttāni
Vocativesampranṛtta sampranṛtte sampranṛttāni
Accusativesampranṛttam sampranṛtte sampranṛttāni
Instrumentalsampranṛttena sampranṛttābhyām sampranṛttaiḥ
Dativesampranṛttāya sampranṛttābhyām sampranṛttebhyaḥ
Ablativesampranṛttāt sampranṛttābhyām sampranṛttebhyaḥ
Genitivesampranṛttasya sampranṛttayoḥ sampranṛttānām
Locativesampranṛtte sampranṛttayoḥ sampranṛtteṣu

Compound sampranṛtta -

Adverb -sampranṛttam -sampranṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria