Declension table of sampranṛttaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampranṛttam | sampranṛtte | sampranṛttāni |
Vocative | sampranṛtta | sampranṛtte | sampranṛttāni |
Accusative | sampranṛttam | sampranṛtte | sampranṛttāni |
Instrumental | sampranṛttena | sampranṛttābhyām | sampranṛttaiḥ |
Dative | sampranṛttāya | sampranṛttābhyām | sampranṛttebhyaḥ |
Ablative | sampranṛttāt | sampranṛttābhyām | sampranṛttebhyaḥ |
Genitive | sampranṛttasya | sampranṛttayoḥ | sampranṛttānām |
Locative | sampranṛtte | sampranṛttayoḥ | sampranṛtteṣu |