Declension table of ?sampramūḍhā

Deva

FeminineSingularDualPlural
Nominativesampramūḍhā sampramūḍhe sampramūḍhāḥ
Vocativesampramūḍhe sampramūḍhe sampramūḍhāḥ
Accusativesampramūḍhām sampramūḍhe sampramūḍhāḥ
Instrumentalsampramūḍhayā sampramūḍhābhyām sampramūḍhābhiḥ
Dativesampramūḍhāyai sampramūḍhābhyām sampramūḍhābhyaḥ
Ablativesampramūḍhāyāḥ sampramūḍhābhyām sampramūḍhābhyaḥ
Genitivesampramūḍhāyāḥ sampramūḍhayoḥ sampramūḍhānām
Locativesampramūḍhāyām sampramūḍhayoḥ sampramūḍhāsu

Adverb -sampramūḍham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria