Declension table of sampramūḍhaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampramūḍham | sampramūḍhe | sampramūḍhāni |
Vocative | sampramūḍha | sampramūḍhe | sampramūḍhāni |
Accusative | sampramūḍham | sampramūḍhe | sampramūḍhāni |
Instrumental | sampramūḍhena | sampramūḍhābhyām | sampramūḍhaiḥ |
Dative | sampramūḍhāya | sampramūḍhābhyām | sampramūḍhebhyaḥ |
Ablative | sampramūḍhāt | sampramūḍhābhyām | sampramūḍhebhyaḥ |
Genitive | sampramūḍhasya | sampramūḍhayoḥ | sampramūḍhānām |
Locative | sampramūḍhe | sampramūḍhayoḥ | sampramūḍheṣu |