Declension table of ?sampramūḍha

Deva

NeuterSingularDualPlural
Nominativesampramūḍham sampramūḍhe sampramūḍhāni
Vocativesampramūḍha sampramūḍhe sampramūḍhāni
Accusativesampramūḍham sampramūḍhe sampramūḍhāni
Instrumentalsampramūḍhena sampramūḍhābhyām sampramūḍhaiḥ
Dativesampramūḍhāya sampramūḍhābhyām sampramūḍhebhyaḥ
Ablativesampramūḍhāt sampramūḍhābhyām sampramūḍhebhyaḥ
Genitivesampramūḍhasya sampramūḍhayoḥ sampramūḍhānām
Locativesampramūḍhe sampramūḍhayoḥ sampramūḍheṣu

Compound sampramūḍha -

Adverb -sampramūḍham -sampramūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria