Declension table of sampramūḍha

Deva

MasculineSingularDualPlural
Nominativesampramūḍhaḥ sampramūḍhau sampramūḍhāḥ
Vocativesampramūḍha sampramūḍhau sampramūḍhāḥ
Accusativesampramūḍham sampramūḍhau sampramūḍhān
Instrumentalsampramūḍhena sampramūḍhābhyām sampramūḍhaiḥ
Dativesampramūḍhāya sampramūḍhābhyām sampramūḍhebhyaḥ
Ablativesampramūḍhāt sampramūḍhābhyām sampramūḍhebhyaḥ
Genitivesampramūḍhasya sampramūḍhayoḥ sampramūḍhānām
Locativesampramūḍhe sampramūḍhayoḥ sampramūḍheṣu

Compound sampramūḍha -

Adverb -sampramūḍham -sampramūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria