Declension table of sampramuktiDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampramuktiḥ | sampramuktī | sampramuktayaḥ |
Vocative | sampramukte | sampramuktī | sampramuktayaḥ |
Accusative | sampramuktim | sampramuktī | sampramuktīḥ |
Instrumental | sampramuktyā | sampramuktibhyām | sampramuktibhiḥ |
Dative | sampramuktyai sampramuktaye | sampramuktibhyām | sampramuktibhyaḥ |
Ablative | sampramuktyāḥ sampramukteḥ | sampramuktibhyām | sampramuktibhyaḥ |
Genitive | sampramuktyāḥ sampramukteḥ | sampramuktyoḥ | sampramuktīnām |
Locative | sampramuktyām sampramuktau | sampramuktyoḥ | sampramuktiṣu |