Declension table of sampramukhitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampramukhitā | sampramukhite | sampramukhitāḥ |
Vocative | sampramukhite | sampramukhite | sampramukhitāḥ |
Accusative | sampramukhitām | sampramukhite | sampramukhitāḥ |
Instrumental | sampramukhitayā | sampramukhitābhyām | sampramukhitābhiḥ |
Dative | sampramukhitāyai | sampramukhitābhyām | sampramukhitābhyaḥ |
Ablative | sampramukhitāyāḥ | sampramukhitābhyām | sampramukhitābhyaḥ |
Genitive | sampramukhitāyāḥ | sampramukhitayoḥ | sampramukhitānām |
Locative | sampramukhitāyām | sampramukhitayoḥ | sampramukhitāsu |