Declension table of sampramukhita

Deva

NeuterSingularDualPlural
Nominativesampramukhitam sampramukhite sampramukhitāni
Vocativesampramukhita sampramukhite sampramukhitāni
Accusativesampramukhitam sampramukhite sampramukhitāni
Instrumentalsampramukhitena sampramukhitābhyām sampramukhitaiḥ
Dativesampramukhitāya sampramukhitābhyām sampramukhitebhyaḥ
Ablativesampramukhitāt sampramukhitābhyām sampramukhitebhyaḥ
Genitivesampramukhitasya sampramukhitayoḥ sampramukhitānām
Locativesampramukhite sampramukhitayoḥ sampramukhiteṣu

Compound sampramukhita -

Adverb -sampramukhitam -sampramukhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria