Declension table of sampramukhitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampramukhitam | sampramukhite | sampramukhitāni |
Vocative | sampramukhita | sampramukhite | sampramukhitāni |
Accusative | sampramukhitam | sampramukhite | sampramukhitāni |
Instrumental | sampramukhitena | sampramukhitābhyām | sampramukhitaiḥ |
Dative | sampramukhitāya | sampramukhitābhyām | sampramukhitebhyaḥ |
Ablative | sampramukhitāt | sampramukhitābhyām | sampramukhitebhyaḥ |
Genitive | sampramukhitasya | sampramukhitayoḥ | sampramukhitānām |
Locative | sampramukhite | sampramukhitayoḥ | sampramukhiteṣu |