Declension table of sampramugdhāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | sampramugdhā | sampramugdhe | sampramugdhāḥ |
Vocative | sampramugdhe | sampramugdhe | sampramugdhāḥ |
Accusative | sampramugdhām | sampramugdhe | sampramugdhāḥ |
Instrumental | sampramugdhayā | sampramugdhābhyām | sampramugdhābhiḥ |
Dative | sampramugdhāyai | sampramugdhābhyām | sampramugdhābhyaḥ |
Ablative | sampramugdhāyāḥ | sampramugdhābhyām | sampramugdhābhyaḥ |
Genitive | sampramugdhāyāḥ | sampramugdhayoḥ | sampramugdhānām |
Locative | sampramugdhāyām | sampramugdhayoḥ | sampramugdhāsu |