Declension table of ?sampramugdha

Deva

NeuterSingularDualPlural
Nominativesampramugdham sampramugdhe sampramugdhāni
Vocativesampramugdha sampramugdhe sampramugdhāni
Accusativesampramugdham sampramugdhe sampramugdhāni
Instrumentalsampramugdhena sampramugdhābhyām sampramugdhaiḥ
Dativesampramugdhāya sampramugdhābhyām sampramugdhebhyaḥ
Ablativesampramugdhāt sampramugdhābhyām sampramugdhebhyaḥ
Genitivesampramugdhasya sampramugdhayoḥ sampramugdhānām
Locativesampramugdhe sampramugdhayoḥ sampramugdheṣu

Compound sampramugdha -

Adverb -sampramugdham -sampramugdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria