Declension table of ?sampramuṣitā

Deva

FeminineSingularDualPlural
Nominativesampramuṣitā sampramuṣite sampramuṣitāḥ
Vocativesampramuṣite sampramuṣite sampramuṣitāḥ
Accusativesampramuṣitām sampramuṣite sampramuṣitāḥ
Instrumentalsampramuṣitayā sampramuṣitābhyām sampramuṣitābhiḥ
Dativesampramuṣitāyai sampramuṣitābhyām sampramuṣitābhyaḥ
Ablativesampramuṣitāyāḥ sampramuṣitābhyām sampramuṣitābhyaḥ
Genitivesampramuṣitāyāḥ sampramuṣitayoḥ sampramuṣitānām
Locativesampramuṣitāyām sampramuṣitayoḥ sampramuṣitāsu

Adverb -sampramuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria