Declension table of ?sampramuṣita

Deva

NeuterSingularDualPlural
Nominativesampramuṣitam sampramuṣite sampramuṣitāni
Vocativesampramuṣita sampramuṣite sampramuṣitāni
Accusativesampramuṣitam sampramuṣite sampramuṣitāni
Instrumentalsampramuṣitena sampramuṣitābhyām sampramuṣitaiḥ
Dativesampramuṣitāya sampramuṣitābhyām sampramuṣitebhyaḥ
Ablativesampramuṣitāt sampramuṣitābhyām sampramuṣitebhyaḥ
Genitivesampramuṣitasya sampramuṣitayoḥ sampramuṣitānām
Locativesampramuṣite sampramuṣitayoḥ sampramuṣiteṣu

Compound sampramuṣita -

Adverb -sampramuṣitam -sampramuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria