Declension table of ?sampramoha

Deva

MasculineSingularDualPlural
Nominativesampramohaḥ sampramohau sampramohāḥ
Vocativesampramoha sampramohau sampramohāḥ
Accusativesampramoham sampramohau sampramohān
Instrumentalsampramoheṇa sampramohābhyām sampramohaiḥ sampramohebhiḥ
Dativesampramohāya sampramohābhyām sampramohebhyaḥ
Ablativesampramohāt sampramohābhyām sampramohebhyaḥ
Genitivesampramohasya sampramohayoḥ sampramohāṇām
Locativesampramohe sampramohayoḥ sampramoheṣu

Compound sampramoha -

Adverb -sampramoham -sampramohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria