Declension table of sampramoha

Deva

MasculineSingularDualPlural
Nominativesampramohaḥ sampramohau sampramohāḥ
Vocativesampramoha sampramohau sampramohāḥ
Accusativesampramoham sampramohau sampramohān
Instrumentalsampramoheṇa sampramohābhyām sampramohaiḥ
Dativesampramohāya sampramohābhyām sampramohebhyaḥ
Ablativesampramohāt sampramohābhyām sampramohebhyaḥ
Genitivesampramohasya sampramohayoḥ sampramohāṇām
Locativesampramohe sampramohayoḥ sampramoheṣu

Compound sampramoha -

Adverb -sampramoham -sampramohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria