Declension table of ?sampramoda

Deva

MasculineSingularDualPlural
Nominativesampramodaḥ sampramodau sampramodāḥ
Vocativesampramoda sampramodau sampramodāḥ
Accusativesampramodam sampramodau sampramodān
Instrumentalsampramodena sampramodābhyām sampramodaiḥ sampramodebhiḥ
Dativesampramodāya sampramodābhyām sampramodebhyaḥ
Ablativesampramodāt sampramodābhyām sampramodebhyaḥ
Genitivesampramodasya sampramodayoḥ sampramodānām
Locativesampramode sampramodayoḥ sampramodeṣu

Compound sampramoda -

Adverb -sampramodam -sampramodāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria