Declension table of ?sampramattā

Deva

FeminineSingularDualPlural
Nominativesampramattā sampramatte sampramattāḥ
Vocativesampramatte sampramatte sampramattāḥ
Accusativesampramattām sampramatte sampramattāḥ
Instrumentalsampramattayā sampramattābhyām sampramattābhiḥ
Dativesampramattāyai sampramattābhyām sampramattābhyaḥ
Ablativesampramattāyāḥ sampramattābhyām sampramattābhyaḥ
Genitivesampramattāyāḥ sampramattayoḥ sampramattānām
Locativesampramattāyām sampramattayoḥ sampramattāsu

Adverb -sampramattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria