Declension table of ?sampramatta

Deva

NeuterSingularDualPlural
Nominativesampramattam sampramatte sampramattāni
Vocativesampramatta sampramatte sampramattāni
Accusativesampramattam sampramatte sampramattāni
Instrumentalsampramattena sampramattābhyām sampramattaiḥ
Dativesampramattāya sampramattābhyām sampramattebhyaḥ
Ablativesampramattāt sampramattābhyām sampramattebhyaḥ
Genitivesampramattasya sampramattayoḥ sampramattānām
Locativesampramatte sampramattayoḥ sampramatteṣu

Compound sampramatta -

Adverb -sampramattam -sampramattāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria