Declension table of ?sampramardanā

Deva

FeminineSingularDualPlural
Nominativesampramardanā sampramardane sampramardanāḥ
Vocativesampramardane sampramardane sampramardanāḥ
Accusativesampramardanām sampramardane sampramardanāḥ
Instrumentalsampramardanayā sampramardanābhyām sampramardanābhiḥ
Dativesampramardanāyai sampramardanābhyām sampramardanābhyaḥ
Ablativesampramardanāyāḥ sampramardanābhyām sampramardanābhyaḥ
Genitivesampramardanāyāḥ sampramardanayoḥ sampramardanānām
Locativesampramardanāyām sampramardanayoḥ sampramardanāsu

Adverb -sampramardanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria