Declension table of ?sampramardana

Deva

NeuterSingularDualPlural
Nominativesampramardanam sampramardane sampramardanāni
Vocativesampramardana sampramardane sampramardanāni
Accusativesampramardanam sampramardane sampramardanāni
Instrumentalsampramardanena sampramardanābhyām sampramardanaiḥ
Dativesampramardanāya sampramardanābhyām sampramardanebhyaḥ
Ablativesampramardanāt sampramardanābhyām sampramardanebhyaḥ
Genitivesampramardanasya sampramardanayoḥ sampramardanānām
Locativesampramardane sampramardanayoḥ sampramardaneṣu

Compound sampramardana -

Adverb -sampramardanam -sampramardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria