Declension table of ?sampramardana

Deva

MasculineSingularDualPlural
Nominativesampramardanaḥ sampramardanau sampramardanāḥ
Vocativesampramardana sampramardanau sampramardanāḥ
Accusativesampramardanam sampramardanau sampramardanān
Instrumentalsampramardanena sampramardanābhyām sampramardanaiḥ sampramardanebhiḥ
Dativesampramardanāya sampramardanābhyām sampramardanebhyaḥ
Ablativesampramardanāt sampramardanābhyām sampramardanebhyaḥ
Genitivesampramardanasya sampramardanayoḥ sampramardanānām
Locativesampramardane sampramardanayoḥ sampramardaneṣu

Compound sampramardana -

Adverb -sampramardanam -sampramardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria