Declension table of ?sampramāpaṇa

Deva

NeuterSingularDualPlural
Nominativesampramāpaṇam sampramāpaṇe sampramāpaṇāni
Vocativesampramāpaṇa sampramāpaṇe sampramāpaṇāni
Accusativesampramāpaṇam sampramāpaṇe sampramāpaṇāni
Instrumentalsampramāpaṇena sampramāpaṇābhyām sampramāpaṇaiḥ
Dativesampramāpaṇāya sampramāpaṇābhyām sampramāpaṇebhyaḥ
Ablativesampramāpaṇāt sampramāpaṇābhyām sampramāpaṇebhyaḥ
Genitivesampramāpaṇasya sampramāpaṇayoḥ sampramāpaṇānām
Locativesampramāpaṇe sampramāpaṇayoḥ sampramāpaṇeṣu

Compound sampramāpaṇa -

Adverb -sampramāpaṇam -sampramāpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria