Declension table of ?sampralāpa

Deva

MasculineSingularDualPlural
Nominativesampralāpaḥ sampralāpau sampralāpāḥ
Vocativesampralāpa sampralāpau sampralāpāḥ
Accusativesampralāpam sampralāpau sampralāpān
Instrumentalsampralāpena sampralāpābhyām sampralāpaiḥ sampralāpebhiḥ
Dativesampralāpāya sampralāpābhyām sampralāpebhyaḥ
Ablativesampralāpāt sampralāpābhyām sampralāpebhyaḥ
Genitivesampralāpasya sampralāpayoḥ sampralāpānām
Locativesampralāpe sampralāpayoḥ sampralāpeṣu

Compound sampralāpa -

Adverb -sampralāpam -sampralāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria