Declension table of ?samprakīrṇa

Deva

NeuterSingularDualPlural
Nominativesamprakīrṇam samprakīrṇe samprakīrṇāni
Vocativesamprakīrṇa samprakīrṇe samprakīrṇāni
Accusativesamprakīrṇam samprakīrṇe samprakīrṇāni
Instrumentalsamprakīrṇena samprakīrṇābhyām samprakīrṇaiḥ
Dativesamprakīrṇāya samprakīrṇābhyām samprakīrṇebhyaḥ
Ablativesamprakīrṇāt samprakīrṇābhyām samprakīrṇebhyaḥ
Genitivesamprakīrṇasya samprakīrṇayoḥ samprakīrṇānām
Locativesamprakīrṇe samprakīrṇayoḥ samprakīrṇeṣu

Compound samprakīrṇa -

Adverb -samprakīrṇam -samprakīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria