Declension table of ?samprakīrṇa

Deva

MasculineSingularDualPlural
Nominativesamprakīrṇaḥ samprakīrṇau samprakīrṇāḥ
Vocativesamprakīrṇa samprakīrṇau samprakīrṇāḥ
Accusativesamprakīrṇam samprakīrṇau samprakīrṇān
Instrumentalsamprakīrṇena samprakīrṇābhyām samprakīrṇaiḥ samprakīrṇebhiḥ
Dativesamprakīrṇāya samprakīrṇābhyām samprakīrṇebhyaḥ
Ablativesamprakīrṇāt samprakīrṇābhyām samprakīrṇebhyaḥ
Genitivesamprakīrṇasya samprakīrṇayoḥ samprakīrṇānām
Locativesamprakīrṇe samprakīrṇayoḥ samprakīrṇeṣu

Compound samprakīrṇa -

Adverb -samprakīrṇam -samprakīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria