Declension table of ?samprakāśyā

Deva

FeminineSingularDualPlural
Nominativesamprakāśyā samprakāśye samprakāśyāḥ
Vocativesamprakāśye samprakāśye samprakāśyāḥ
Accusativesamprakāśyām samprakāśye samprakāśyāḥ
Instrumentalsamprakāśyayā samprakāśyābhyām samprakāśyābhiḥ
Dativesamprakāśyāyai samprakāśyābhyām samprakāśyābhyaḥ
Ablativesamprakāśyāyāḥ samprakāśyābhyām samprakāśyābhyaḥ
Genitivesamprakāśyāyāḥ samprakāśyayoḥ samprakāśyānām
Locativesamprakāśyāyām samprakāśyayoḥ samprakāśyāsu

Adverb -samprakāśyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria