Declension table of samprakāśya

Deva

MasculineSingularDualPlural
Nominativesamprakāśyaḥ samprakāśyau samprakāśyāḥ
Vocativesamprakāśya samprakāśyau samprakāśyāḥ
Accusativesamprakāśyam samprakāśyau samprakāśyān
Instrumentalsamprakāśyena samprakāśyābhyām samprakāśyaiḥ
Dativesamprakāśyāya samprakāśyābhyām samprakāśyebhyaḥ
Ablativesamprakāśyāt samprakāśyābhyām samprakāśyebhyaḥ
Genitivesamprakāśyasya samprakāśyayoḥ samprakāśyānām
Locativesamprakāśye samprakāśyayoḥ samprakāśyeṣu

Compound samprakāśya -

Adverb -samprakāśyam -samprakāśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria