Declension table of samprakāśyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprakāśyaḥ | samprakāśyau | samprakāśyāḥ |
Vocative | samprakāśya | samprakāśyau | samprakāśyāḥ |
Accusative | samprakāśyam | samprakāśyau | samprakāśyān |
Instrumental | samprakāśyena | samprakāśyābhyām | samprakāśyaiḥ |
Dative | samprakāśyāya | samprakāśyābhyām | samprakāśyebhyaḥ |
Ablative | samprakāśyāt | samprakāśyābhyām | samprakāśyebhyaḥ |
Genitive | samprakāśyasya | samprakāśyayoḥ | samprakāśyānām |
Locative | samprakāśye | samprakāśyayoḥ | samprakāśyeṣu |