Declension table of ?samprakāśitā

Deva

FeminineSingularDualPlural
Nominativesamprakāśitā samprakāśite samprakāśitāḥ
Vocativesamprakāśite samprakāśite samprakāśitāḥ
Accusativesamprakāśitām samprakāśite samprakāśitāḥ
Instrumentalsamprakāśitayā samprakāśitābhyām samprakāśitābhiḥ
Dativesamprakāśitāyai samprakāśitābhyām samprakāśitābhyaḥ
Ablativesamprakāśitāyāḥ samprakāśitābhyām samprakāśitābhyaḥ
Genitivesamprakāśitāyāḥ samprakāśitayoḥ samprakāśitānām
Locativesamprakāśitāyām samprakāśitayoḥ samprakāśitāsu

Adverb -samprakāśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria