Declension table of ?samprakāśita

Deva

NeuterSingularDualPlural
Nominativesamprakāśitam samprakāśite samprakāśitāni
Vocativesamprakāśita samprakāśite samprakāśitāni
Accusativesamprakāśitam samprakāśite samprakāśitāni
Instrumentalsamprakāśitena samprakāśitābhyām samprakāśitaiḥ
Dativesamprakāśitāya samprakāśitābhyām samprakāśitebhyaḥ
Ablativesamprakāśitāt samprakāśitābhyām samprakāśitebhyaḥ
Genitivesamprakāśitasya samprakāśitayoḥ samprakāśitānām
Locativesamprakāśite samprakāśitayoḥ samprakāśiteṣu

Compound samprakāśita -

Adverb -samprakāśitam -samprakāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria