Declension table of ?samprakāśita

Deva

MasculineSingularDualPlural
Nominativesamprakāśitaḥ samprakāśitau samprakāśitāḥ
Vocativesamprakāśita samprakāśitau samprakāśitāḥ
Accusativesamprakāśitam samprakāśitau samprakāśitān
Instrumentalsamprakāśitena samprakāśitābhyām samprakāśitaiḥ samprakāśitebhiḥ
Dativesamprakāśitāya samprakāśitābhyām samprakāśitebhyaḥ
Ablativesamprakāśitāt samprakāśitābhyām samprakāśitebhyaḥ
Genitivesamprakāśitasya samprakāśitayoḥ samprakāśitānām
Locativesamprakāśite samprakāśitayoḥ samprakāśiteṣu

Compound samprakāśita -

Adverb -samprakāśitam -samprakāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria