Declension table of samprakāśitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprakāśitaḥ | samprakāśitau | samprakāśitāḥ |
Vocative | samprakāśita | samprakāśitau | samprakāśitāḥ |
Accusative | samprakāśitam | samprakāśitau | samprakāśitān |
Instrumental | samprakāśitena | samprakāśitābhyām | samprakāśitaiḥ |
Dative | samprakāśitāya | samprakāśitābhyām | samprakāśitebhyaḥ |
Ablative | samprakāśitāt | samprakāśitābhyām | samprakāśitebhyaḥ |
Genitive | samprakāśitasya | samprakāśitayoḥ | samprakāśitānām |
Locative | samprakāśite | samprakāśitayoḥ | samprakāśiteṣu |