Declension table of ?samprakāśanatā

Deva

FeminineSingularDualPlural
Nominativesamprakāśanatā samprakāśanate samprakāśanatāḥ
Vocativesamprakāśanate samprakāśanate samprakāśanatāḥ
Accusativesamprakāśanatām samprakāśanate samprakāśanatāḥ
Instrumentalsamprakāśanatayā samprakāśanatābhyām samprakāśanatābhiḥ
Dativesamprakāśanatāyai samprakāśanatābhyām samprakāśanatābhyaḥ
Ablativesamprakāśanatāyāḥ samprakāśanatābhyām samprakāśanatābhyaḥ
Genitivesamprakāśanatāyāḥ samprakāśanatayoḥ samprakāśanatānām
Locativesamprakāśanatāyām samprakāśanatayoḥ samprakāśanatāsu

Adverb -samprakāśanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria