Declension table of samprakāśanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprakāśanam | samprakāśane | samprakāśanāni |
Vocative | samprakāśana | samprakāśane | samprakāśanāni |
Accusative | samprakāśanam | samprakāśane | samprakāśanāni |
Instrumental | samprakāśanena | samprakāśanābhyām | samprakāśanaiḥ |
Dative | samprakāśanāya | samprakāśanābhyām | samprakāśanebhyaḥ |
Ablative | samprakāśanāt | samprakāśanābhyām | samprakāśanebhyaḥ |
Genitive | samprakāśanasya | samprakāśanayoḥ | samprakāśanānām |
Locative | samprakāśane | samprakāśanayoḥ | samprakāśaneṣu |