Declension table of ?samprakāśana

Deva

NeuterSingularDualPlural
Nominativesamprakāśanam samprakāśane samprakāśanāni
Vocativesamprakāśana samprakāśane samprakāśanāni
Accusativesamprakāśanam samprakāśane samprakāśanāni
Instrumentalsamprakāśanena samprakāśanābhyām samprakāśanaiḥ
Dativesamprakāśanāya samprakāśanābhyām samprakāśanebhyaḥ
Ablativesamprakāśanāt samprakāśanābhyām samprakāśanebhyaḥ
Genitivesamprakāśanasya samprakāśanayoḥ samprakāśanānām
Locativesamprakāśane samprakāśanayoḥ samprakāśaneṣu

Compound samprakāśana -

Adverb -samprakāśanam -samprakāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria