Declension table of samprakāśa

Deva

MasculineSingularDualPlural
Nominativesamprakāśaḥ samprakāśau samprakāśāḥ
Vocativesamprakāśa samprakāśau samprakāśāḥ
Accusativesamprakāśam samprakāśau samprakāśān
Instrumentalsamprakāśena samprakāśābhyām samprakāśaiḥ
Dativesamprakāśāya samprakāśābhyām samprakāśebhyaḥ
Ablativesamprakāśāt samprakāśābhyām samprakāśebhyaḥ
Genitivesamprakāśasya samprakāśayoḥ samprakāśānām
Locativesamprakāśe samprakāśayoḥ samprakāśeṣu

Compound samprakāśa -

Adverb -samprakāśam -samprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria