Declension table of ?samprakṣubhitamānasā

Deva

FeminineSingularDualPlural
Nominativesamprakṣubhitamānasā samprakṣubhitamānase samprakṣubhitamānasāḥ
Vocativesamprakṣubhitamānase samprakṣubhitamānase samprakṣubhitamānasāḥ
Accusativesamprakṣubhitamānasām samprakṣubhitamānase samprakṣubhitamānasāḥ
Instrumentalsamprakṣubhitamānasayā samprakṣubhitamānasābhyām samprakṣubhitamānasābhiḥ
Dativesamprakṣubhitamānasāyai samprakṣubhitamānasābhyām samprakṣubhitamānasābhyaḥ
Ablativesamprakṣubhitamānasāyāḥ samprakṣubhitamānasābhyām samprakṣubhitamānasābhyaḥ
Genitivesamprakṣubhitamānasāyāḥ samprakṣubhitamānasayoḥ samprakṣubhitamānasānām
Locativesamprakṣubhitamānasāyām samprakṣubhitamānasayoḥ samprakṣubhitamānasāsu

Adverb -samprakṣubhitamānasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria