Declension table of samprakṣubhitamānasāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprakṣubhitamānasā | samprakṣubhitamānase | samprakṣubhitamānasāḥ |
Vocative | samprakṣubhitamānase | samprakṣubhitamānase | samprakṣubhitamānasāḥ |
Accusative | samprakṣubhitamānasām | samprakṣubhitamānase | samprakṣubhitamānasāḥ |
Instrumental | samprakṣubhitamānasayā | samprakṣubhitamānasābhyām | samprakṣubhitamānasābhiḥ |
Dative | samprakṣubhitamānasāyai | samprakṣubhitamānasābhyām | samprakṣubhitamānasābhyaḥ |
Ablative | samprakṣubhitamānasāyāḥ | samprakṣubhitamānasābhyām | samprakṣubhitamānasābhyaḥ |
Genitive | samprakṣubhitamānasāyāḥ | samprakṣubhitamānasayoḥ | samprakṣubhitamānasānām |
Locative | samprakṣubhitamānasāyām | samprakṣubhitamānasayoḥ | samprakṣubhitamānasāsu |