Declension table of ?samprakṣubhitamānasa

Deva

NeuterSingularDualPlural
Nominativesamprakṣubhitamānasam samprakṣubhitamānase samprakṣubhitamānasāni
Vocativesamprakṣubhitamānasa samprakṣubhitamānase samprakṣubhitamānasāni
Accusativesamprakṣubhitamānasam samprakṣubhitamānase samprakṣubhitamānasāni
Instrumentalsamprakṣubhitamānasena samprakṣubhitamānasābhyām samprakṣubhitamānasaiḥ
Dativesamprakṣubhitamānasāya samprakṣubhitamānasābhyām samprakṣubhitamānasebhyaḥ
Ablativesamprakṣubhitamānasāt samprakṣubhitamānasābhyām samprakṣubhitamānasebhyaḥ
Genitivesamprakṣubhitamānasasya samprakṣubhitamānasayoḥ samprakṣubhitamānasānām
Locativesamprakṣubhitamānase samprakṣubhitamānasayoḥ samprakṣubhitamānaseṣu

Compound samprakṣubhitamānasa -

Adverb -samprakṣubhitamānasam -samprakṣubhitamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria