Declension table of ?samprakṣubhitamānasa

Deva

MasculineSingularDualPlural
Nominativesamprakṣubhitamānasaḥ samprakṣubhitamānasau samprakṣubhitamānasāḥ
Vocativesamprakṣubhitamānasa samprakṣubhitamānasau samprakṣubhitamānasāḥ
Accusativesamprakṣubhitamānasam samprakṣubhitamānasau samprakṣubhitamānasān
Instrumentalsamprakṣubhitamānasena samprakṣubhitamānasābhyām samprakṣubhitamānasaiḥ samprakṣubhitamānasebhiḥ
Dativesamprakṣubhitamānasāya samprakṣubhitamānasābhyām samprakṣubhitamānasebhyaḥ
Ablativesamprakṣubhitamānasāt samprakṣubhitamānasābhyām samprakṣubhitamānasebhyaḥ
Genitivesamprakṣubhitamānasasya samprakṣubhitamānasayoḥ samprakṣubhitamānasānām
Locativesamprakṣubhitamānase samprakṣubhitamānasayoḥ samprakṣubhitamānaseṣu

Compound samprakṣubhitamānasa -

Adverb -samprakṣubhitamānasam -samprakṣubhitamānasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria