Declension table of samprakṣubhitamānasaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprakṣubhitamānasaḥ | samprakṣubhitamānasau | samprakṣubhitamānasāḥ |
Vocative | samprakṣubhitamānasa | samprakṣubhitamānasau | samprakṣubhitamānasāḥ |
Accusative | samprakṣubhitamānasam | samprakṣubhitamānasau | samprakṣubhitamānasān |
Instrumental | samprakṣubhitamānasena | samprakṣubhitamānasābhyām | samprakṣubhitamānasaiḥ |
Dative | samprakṣubhitamānasāya | samprakṣubhitamānasābhyām | samprakṣubhitamānasebhyaḥ |
Ablative | samprakṣubhitamānasāt | samprakṣubhitamānasābhyām | samprakṣubhitamānasebhyaḥ |
Genitive | samprakṣubhitamānasasya | samprakṣubhitamānasayoḥ | samprakṣubhitamānasānām |
Locative | samprakṣubhitamānase | samprakṣubhitamānasayoḥ | samprakṣubhitamānaseṣu |