Declension table of ?samprakṣubhita

Deva

NeuterSingularDualPlural
Nominativesamprakṣubhitam samprakṣubhite samprakṣubhitāni
Vocativesamprakṣubhita samprakṣubhite samprakṣubhitāni
Accusativesamprakṣubhitam samprakṣubhite samprakṣubhitāni
Instrumentalsamprakṣubhitena samprakṣubhitābhyām samprakṣubhitaiḥ
Dativesamprakṣubhitāya samprakṣubhitābhyām samprakṣubhitebhyaḥ
Ablativesamprakṣubhitāt samprakṣubhitābhyām samprakṣubhitebhyaḥ
Genitivesamprakṣubhitasya samprakṣubhitayoḥ samprakṣubhitānām
Locativesamprakṣubhite samprakṣubhitayoḥ samprakṣubhiteṣu

Compound samprakṣubhita -

Adverb -samprakṣubhitam -samprakṣubhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria