Declension table of ?samprakṣubhita

Deva

MasculineSingularDualPlural
Nominativesamprakṣubhitaḥ samprakṣubhitau samprakṣubhitāḥ
Vocativesamprakṣubhita samprakṣubhitau samprakṣubhitāḥ
Accusativesamprakṣubhitam samprakṣubhitau samprakṣubhitān
Instrumentalsamprakṣubhitena samprakṣubhitābhyām samprakṣubhitaiḥ samprakṣubhitebhiḥ
Dativesamprakṣubhitāya samprakṣubhitābhyām samprakṣubhitebhyaḥ
Ablativesamprakṣubhitāt samprakṣubhitābhyām samprakṣubhitebhyaḥ
Genitivesamprakṣubhitasya samprakṣubhitayoḥ samprakṣubhitānām
Locativesamprakṣubhite samprakṣubhitayoḥ samprakṣubhiteṣu

Compound samprakṣubhita -

Adverb -samprakṣubhitam -samprakṣubhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria