Declension table of samprakṣālanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprakṣālanam | samprakṣālane | samprakṣālanāni |
Vocative | samprakṣālana | samprakṣālane | samprakṣālanāni |
Accusative | samprakṣālanam | samprakṣālane | samprakṣālanāni |
Instrumental | samprakṣālanena | samprakṣālanābhyām | samprakṣālanaiḥ |
Dative | samprakṣālanāya | samprakṣālanābhyām | samprakṣālanebhyaḥ |
Ablative | samprakṣālanāt | samprakṣālanābhyām | samprakṣālanebhyaḥ |
Genitive | samprakṣālanasya | samprakṣālanayoḥ | samprakṣālanānām |
Locative | samprakṣālane | samprakṣālanayoḥ | samprakṣālaneṣu |