Declension table of ?samprakṣālana

Deva

NeuterSingularDualPlural
Nominativesamprakṣālanam samprakṣālane samprakṣālanāni
Vocativesamprakṣālana samprakṣālane samprakṣālanāni
Accusativesamprakṣālanam samprakṣālane samprakṣālanāni
Instrumentalsamprakṣālanena samprakṣālanābhyām samprakṣālanaiḥ
Dativesamprakṣālanāya samprakṣālanābhyām samprakṣālanebhyaḥ
Ablativesamprakṣālanāt samprakṣālanābhyām samprakṣālanebhyaḥ
Genitivesamprakṣālanasya samprakṣālanayoḥ samprakṣālanānām
Locativesamprakṣālane samprakṣālanayoḥ samprakṣālaneṣu

Compound samprakṣālana -

Adverb -samprakṣālanam -samprakṣālanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria