Declension table of ?samprakḷptā

Deva

FeminineSingularDualPlural
Nominativesamprakḷptā samprakḷpte samprakḷptāḥ
Vocativesamprakḷpte samprakḷpte samprakḷptāḥ
Accusativesamprakḷptām samprakḷpte samprakḷptāḥ
Instrumentalsamprakḷptayā samprakḷptābhyām samprakḷptābhiḥ
Dativesamprakḷptāyai samprakḷptābhyām samprakḷptābhyaḥ
Ablativesamprakḷptāyāḥ samprakḷptābhyām samprakḷptābhyaḥ
Genitivesamprakḷptāyāḥ samprakḷptayoḥ samprakḷptānām
Locativesamprakḷptāyām samprakḷptayoḥ samprakḷptāsu

Adverb -samprakḷptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria