Declension table of samprakḷptaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprakḷptam | samprakḷpte | samprakḷptāni |
Vocative | samprakḷpta | samprakḷpte | samprakḷptāni |
Accusative | samprakḷptam | samprakḷpte | samprakḷptāni |
Instrumental | samprakḷptena | samprakḷptābhyām | samprakḷptaiḥ |
Dative | samprakḷptāya | samprakḷptābhyām | samprakḷptebhyaḥ |
Ablative | samprakḷptāt | samprakḷptābhyām | samprakḷptebhyaḥ |
Genitive | samprakḷptasya | samprakḷptayoḥ | samprakḷptānām |
Locative | samprakḷpte | samprakḷptayoḥ | samprakḷpteṣu |