Declension table of samprakḷpta

Deva

MasculineSingularDualPlural
Nominativesamprakḷptaḥ samprakḷptau samprakḷptāḥ
Vocativesamprakḷpta samprakḷptau samprakḷptāḥ
Accusativesamprakḷptam samprakḷptau samprakḷptān
Instrumentalsamprakḷptena samprakḷptābhyām samprakḷptaiḥ
Dativesamprakḷptāya samprakḷptābhyām samprakḷptebhyaḥ
Ablativesamprakḷptāt samprakḷptābhyām samprakḷptebhyaḥ
Genitivesamprakḷptasya samprakḷptayoḥ samprakḷptānām
Locativesamprakḷpte samprakḷptayoḥ samprakḷpteṣu

Compound samprakḷpta -

Adverb -samprakḷptam -samprakḷptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria