Declension table of ?samprajñātāvasthā

Deva

FeminineSingularDualPlural
Nominativesamprajñātāvasthā samprajñātāvasthe samprajñātāvasthāḥ
Vocativesamprajñātāvasthe samprajñātāvasthe samprajñātāvasthāḥ
Accusativesamprajñātāvasthām samprajñātāvasthe samprajñātāvasthāḥ
Instrumentalsamprajñātāvasthayā samprajñātāvasthābhyām samprajñātāvasthābhiḥ
Dativesamprajñātāvasthāyai samprajñātāvasthābhyām samprajñātāvasthābhyaḥ
Ablativesamprajñātāvasthāyāḥ samprajñātāvasthābhyām samprajñātāvasthābhyaḥ
Genitivesamprajñātāvasthāyāḥ samprajñātāvasthayoḥ samprajñātāvasthānām
Locativesamprajñātāvasthāyām samprajñātāvasthayoḥ samprajñātāvasthāsu

Adverb -samprajñātāvastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria