Declension table of samprajñāta

Deva

MasculineSingularDualPlural
Nominativesamprajñātaḥ samprajñātau samprajñātāḥ
Vocativesamprajñāta samprajñātau samprajñātāḥ
Accusativesamprajñātam samprajñātau samprajñātān
Instrumentalsamprajñātena samprajñātābhyām samprajñātaiḥ samprajñātebhiḥ
Dativesamprajñātāya samprajñātābhyām samprajñātebhyaḥ
Ablativesamprajñātāt samprajñātābhyām samprajñātebhyaḥ
Genitivesamprajñātasya samprajñātayoḥ samprajñātānām
Locativesamprajñāte samprajñātayoḥ samprajñāteṣu

Compound samprajñāta -

Adverb -samprajñātam -samprajñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria