Declension table of ?samprajvalitā

Deva

FeminineSingularDualPlural
Nominativesamprajvalitā samprajvalite samprajvalitāḥ
Vocativesamprajvalite samprajvalite samprajvalitāḥ
Accusativesamprajvalitām samprajvalite samprajvalitāḥ
Instrumentalsamprajvalitayā samprajvalitābhyām samprajvalitābhiḥ
Dativesamprajvalitāyai samprajvalitābhyām samprajvalitābhyaḥ
Ablativesamprajvalitāyāḥ samprajvalitābhyām samprajvalitābhyaḥ
Genitivesamprajvalitāyāḥ samprajvalitayoḥ samprajvalitānām
Locativesamprajvalitāyām samprajvalitayoḥ samprajvalitāsu

Adverb -samprajvalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria