Declension table of samprajvalitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samprajvalitam | samprajvalite | samprajvalitāni |
Vocative | samprajvalita | samprajvalite | samprajvalitāni |
Accusative | samprajvalitam | samprajvalite | samprajvalitāni |
Instrumental | samprajvalitena | samprajvalitābhyām | samprajvalitaiḥ |
Dative | samprajvalitāya | samprajvalitābhyām | samprajvalitebhyaḥ |
Ablative | samprajvalitāt | samprajvalitābhyām | samprajvalitebhyaḥ |
Genitive | samprajvalitasya | samprajvalitayoḥ | samprajvalitānām |
Locative | samprajvalite | samprajvalitayoḥ | samprajvaliteṣu |