Declension table of ?samprajvalita

Deva

NeuterSingularDualPlural
Nominativesamprajvalitam samprajvalite samprajvalitāni
Vocativesamprajvalita samprajvalite samprajvalitāni
Accusativesamprajvalitam samprajvalite samprajvalitāni
Instrumentalsamprajvalitena samprajvalitābhyām samprajvalitaiḥ
Dativesamprajvalitāya samprajvalitābhyām samprajvalitebhyaḥ
Ablativesamprajvalitāt samprajvalitābhyām samprajvalitebhyaḥ
Genitivesamprajvalitasya samprajvalitayoḥ samprajvalitānām
Locativesamprajvalite samprajvalitayoḥ samprajvaliteṣu

Compound samprajvalita -

Adverb -samprajvalitam -samprajvalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria